- नालीकः _nālīkḥ
- नालीकः [नाल्यां कायति कै-क Tv.]1 An arrow; N.2.28; नालीका लघवो बाणा नलयन्त्रेण नोदिताः Dhanur. 74; ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकीर्णिभिः Rām.3.25.25; Śi.19.61.-2 A dart, javelin; कर्णिनालीकसायकैर्निहत्य Mb.6.95.31.-3 A lotus.-4 The fibrous stalk of a lotus; नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय Viṣṇupāda Stotra 23.-5 A water-pot (कमण्डलु) made of the cocoanut.-कम् An assemblage of lotus-flowers.
Sanskrit-English dictionary. 2013.