नालीकः _nālīkḥ

नालीकः _nālīkḥ
नालीकः [नाल्यां कायति कै-क Tv.]
1 An arrow; N.2.28; नालीका लघवो बाणा नलयन्त्रेण नोदिताः Dhanur. 74; ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकीर्णिभिः Rām.3.25.25; Śi.19.61.
-2 A dart, javelin; कर्णिनालीकसायकैर्निहत्य Mb.6.95.31.
-3 A lotus.
-4 The fibrous stalk of a lotus; नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय Viṣṇupāda Stotra 23.
-5 A water-pot (कमण्डलु) made of the cocoanut.
-कम् An assemblage of lotus-flowers.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно сделать НИР?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”